Перевод "ariya"

Автор Ассаджи, 19:24 07 мая 2010

« назад - далее »

Ассаджи

''imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddho ariyoti vuccatī''ti

(Saṃ. Ni. 5.1093)

''Cattārimāni, bhikkhave, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato ariyo; tasmā 'ariyasaccānī'ti vuccanti''.

(Saṃ. Ni. 5.1098)

Na tena ariyo hoti, yena pāṇāni hiṃsati;
Ahiṃsā sabbapāṇānaṃ, ''ariyo''ti pavuccati.

(Dhammapada 270)

''Chetvā āsavāni ālayāni, vidvā so na upeti gabbhaseyyaṃ;
Saññaṃ tividhaṃ panujja paṅkaṃ, kappaṃ neti tamāhu ariyoti.

(Suttanipata 540)

Ariyāti niddosā. (Mahavagga-Atthakatha, Anguttara-Nikaya-Atthakatha, Parivara-Atthakatha)

Ariyāyāti niddosāya. (Mahaniddesa-Atthakatha)

Ariyāti nikkilesā visuddhā. (Uparipannasa-Atthakatha)

Ariyāyāti parisuddhāya. (Pathikavagga-Atthakatha, Majjhimapannasa-Atthakatha)

Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. (Majjhimapannasa-Atthakatha, Anguttara-Nikaya-Atthakatha)

Ariyāyāti vikkhambhanavasena kilesehi ārakā dūre ṭhitāya niddosāya. (Udana-Atthakatha)

Ariyoti taṃ taṃ maggavajjhehi kilesehi ārakattā ariyabhāvakarattā ca ariyo. (Mahavagga-Atthakatha)

Ariyoti puthujjanabhūmiṃ atikkanto. (Nidanavagga-Atthakatha)

Ariyoti taṃtaṃmaggavajjhakilesehi ārakattā, ariyabhāvakarattā, ariyaphalapaṭilābhakarattā ca ariyo. (Patisambhidamagga-Atthakatha)

Ассаджи

Из статей "ария" и "арияка" в словаре Маргарет Коун:

ariya,
1. belonging to the Ariya people; Vin I 229,9 (yāvatā ... ariyaṃ āyatanaṃ yāvatā vaṇippatho); -
2. (i) of noble birth; high-caste, eminent; Abh 696; Ja VI 201,9 (ajjhenam ariyā paṭhaviṃ janindā); - (ii) noble, sublime, fine; belonging to the noble ones (used esp.of the Buddha's teaching and followers, almost = "Buddhist"); a noble one (one who is not puthujjana); Abh 435; 1002 (sotāpannādike agge ariyo); Vin I 197,9 (ariyo na ramati pāpe); ...
3. (n.) Ariya speech; & Ja V 362,27 (ariyaṃ bruvāno vakkango cajanto mānusiṃ giraṃ; cf 363,2: ariyan ti sundaraṃ niddosaṃ) - see also ariyaka;

ariyāyatana, n., the region of the Ariyas; A III 441,6 (ariye paccājāti dullabhā lokasmiṃ indriyānaṃ avekallatā dullabhā lokasmiṃ; Mp III 414,15: ariya ti majjhimadese);

ariyagaṇa, a company of the noble men; Ja VI 49,6 (52,6: ariye ti brāhmaṇagaṇe, te kira tadā ariyācārā ahesuṃ);

ariyagabbha, progeny of the noble ones; Mp 271,4 (ariyaṃ vaḍḍhemī ti ekaṃ kulaputtaṃ ... upasampādesi);

ariyavutti, noble in conduct; S I 100,11 (taṃ ariyavuttiṃ medhāvī hīnajaccaṃ pi pūjaye); Vv 84:41 (so mātaraṃ pitaraṃ cāpi jantu dhammena poseti ariyavutti)


ariyaka
1. the Ariya language; Vin III 27,35 foll. (ariyakena milakkhassa santike sikkhaṃ paccakhāti so ca na paṭijānāti; ... Sp 255,27: ariyakaṃ nāma ariyavohāro Māgadhabhāsa); Sp 250,20 (ariyakena vā vadati milakkhakena vā); -
2. who is an Ariya, who speaks the Ariya language; Vin III 27,37 (milakkhakena ariyakassa santike sikkhaṃ paccakkhāti so ca na paṭivijānati); -

anariyaka, foreign, non-Ariya; (a non-Ariya language; ?) Sp 255,28 (milakkhakaṃ nāma yo koci ariyako andhadamiḷādi; Sp-ṭ II 81,6: ariyako ti Māgadhavohārato añño).

Ассаджи

Ariyasāvakattāti ariyabhūtassa sāvakassa bhāvato, ariyassa vā sammāsambuddhassa sāvakabhāvato.

Pacityadiyojanapali

Ariyasāvakoti ariyassa buddhassa bhagavato sāvako, sāvakabhāvaṃ upagantukāmo, ariyasāvako vā avassaṃbhāvī. Antimabhavikaṃ sāvakabodhisattaṃ sandhāya ayamārambho.

Itivuttaka-Atthakatha

Ariyasāvakoti ariyassa buddhassa bhagavato saddhammassavanante jātattā ariyasāvako.

Nettippakarana-Atthakatha

ariyasāvako ariyassa bhagavato sāvako

Nettibhavini

Ariyasāvakoti ariyassa buddhassa sāvako.

Patisambhidamagga-Atthakatha

Ariyasāvakoti ariyassa buddhassa sāvako.

Sammohavinodani-Atthakatha

Ariyasāvakoti atthi ariyo na sāvako, seyyathāpi buddhā ceva paccekabuddhā ca; atthi sāvako na ariyo, seyyathāpi gihī anāgataphalo; atthi neva ariyo na sāvako seyyathāpi puthutitthiyā. Atthi ariyoceva sāvako ca, seyyathāpi samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī vā hotu pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena sutasampanno, ayaṃ ariyasāvakoti veditabbo.

Ekanipata-Atthakatha

Ассаджи

"Sutavā ca kho, bhikkhave, ariyasāvako– ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto...

А образованный ученик Благородных, встречающийся с благородными, разбирающийся в учении Благородных, хорошо обученный учению Благородных, встречающийся с праведными людьми, разбирающийся в учении праведных людей, хорошо обученный учению праведных людей,...

http://www.dhamma.ru/canon/mn/mn02.htm

Ассаджи

Из "Вопросов Милинды" в переводе Парибка:

Арий, арийский — до буддизма самоназвание говоривших на индоарийских языках жителей Северной Индии. Будда переосмысляет арийскую общность в духовном смысле. В буддизме арий есть тот, кто прошел уже по крайней мере «первой арийской стезей», т. е. перестал быть «человеком-из-толпы».