Еще о "божественных посланниках" говорится в Макхадева сутте (МН 83).
В комментарии к Макхадева сутте приводятся несколько объяснений:
309. Devadūtāti devoti maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā ‘‘asukadivase marissatī’’ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti. Tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhitamatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –
‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ,
Matañca disvā gatamāyusaṅkhayaṃ;
Kāsāyavatthaṃ pabbajitañca disvā,
Tasmā ahaṃ pabbajitomhi rājā’’ti.
Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti.
О встроенных посланниках: )
http://pelevin.nov.ru/rass/pe-pomn/1.html