Это слово, по комментариям, означает "ученик Благородного (то есть Будды)":
Ariyasāvakoti ariyassa buddhassa bhagavato sāvako, sāvakabhāvaṃ upagantukāmo, ariyasāvako vā avassaṃbhāvī.
Itivuttaka-Atthakatha 2.73
Ariyasāvakoti ariyassa buddhassa sāvako.
Patisambhidamagga-Atthakatha 1.167
Sammohavinodani-Atthakatha 119
Ariyasāvakoti sekkhaṃ sandhāya vadati.
Nettippakarana-Atthakatha Mya:112
atthi ariyo na sāvako, seyyathāpi buddhā ceva paccekabuddhā ca; atthi sāvako na ariyo, seyyathāpi gihī anāgataphalo; atthi neva ariyo na sāvako seyyathāpi puthutitthiyā. Atthi ariyoceva sāvako ca, seyyathāpi samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī vā hotu pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena sutasampanno, ayaṃ ariyasāvakoti veditabbo.
Ekanipata-Atthakatha 1.63