Будда по-разному раскрывает содержание своего Пробуждения или Постижения, описывая его с разных сторон как полное познание и понимание тех или иных явлений такими, какие они есть на самом деле. По его собственному слову, пока соответствующее познание не было обретено, Будда не заявлял о своем высшем постижении, не превзойденном в этом мире:
В свете понятия о четырех стихиях (dhātū - paṭhavī, apo, tejo, vāyo - земля, вода, огонь, ветер):Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
(Pubbesambodha sutta).
В свете пяти присваиваемых совокупностей (upādānakkhandhā - rūpa, vedanā, saññā, saṅkhārā, viññāṇa - тело, чувства, распознавания и т.д.):‘‘Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
(Assāda sutta).
В свете четырех "оборотов" в отношении пяти совокупностей (Upādānaparipavattā - совокупность, ее возникновение, ее прекращение, путь к прекращению):Yāvakīvañcāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
(см. Упадана-парипаватта сутта)В свете шести внутренних сфер восприятия (ajjhattikā āyatanā - cakkhūṃ, sota, ghāna, jivhā, kāya, mano зрение, слух, обоняние, чувство вкуса, осязание, рассудок)Yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ
(Paṭhama-pubbesambodha sutta)В свете шести внешних сфер восприятия (bāhirā āyatanā - видимые тела́, звуки и т.д.)Yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
(Dutiya-pubbesambodha sutta)В свете пяти способностей (pañcā indriyāni - saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ - вера, усердие, памятование, собранность, мудрость)Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
(Punabbhavasutta)В свете шести способностей восприятия (cha indriyāni - cakkhuṃ, sota, ghāna, jivhā, kāya, mano - зрение, слух и т.д.)Yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassa maṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
(
Sambuddha sutta)
В свете четырех действительностей для благородных (cattāro ariyasaccāni - dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ - о страдании, возникновении страдания, прекращении страдания, пути к прекращению страдания)Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
(см. Сутта запуска колеса Дхаммы)В свете понятия "мир" (loka):Yāvakīvañcāhaṃ, bhikkhave, evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
(Pubbevasambodha sutta)
В свет разного вида влечений к противоположному полу или приятному перерождению (aññataraññataramethunasaṃyoga)‘‘Yāvakīvañcāhaṃ, brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataramethunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, neva tāvāhaṃ, brāhmaṇa, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
(Methuna suttaṃ)В свете знания и видения мира богов (adhidevañāṇadassana)Yāvakīvañca me, bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
(Gayāsīsa sutta)В свете девяти последовательных достижений (anupubbavihārasamāpattiyā - cattāro rūpajjhānā, cattāro aruppajjhāna, saññāvedayitanirodha - четыре телесные джханы, четыре бестелесные джханы, прекращение распознавания и чувствования)Yāvakīvañcāhaṃ, ānanda, imā nava anupubbavihārasamāpattiyo na evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi, neva tāvāhaṃ, ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
(Tapussasutta)