Я тоже нашел этот отрывок, и еще один в Дигха Никае. Их ключевой посыл - "тот, кто постиг (истину о происходящем, сачча)".
23. ‘‘Loko, bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā. Lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccati.
‘‘Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccati.
‘‘Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccati.
‘‘Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccati’’.
"The world1 has been fully awakened to by the Tathagata. From the world, the Tathagata is disjoined. The origination of the world has been fully awakened to by the Tathagata. The origination of the world has, by the Tathagata, been abandoned. The cessation of the world has been fully awakened to by the Tathagata. The cessation of the world has, by the Tathagata, been realized. The path leading to the cessation of the world has been fully awakened to by the Tathagata. The path leading to the cessation of the world has, by the Tathagata, been developed.
"Whatever in this world — with its devas, Maras, & Brahmas, its generations complete with contemplatives & priests, princes & men — is seen, heard, sensed, cognized, attained, sought after, pondered by the intellect, that has been fully awakened to by the Tathagata. Thus he is called the Tathagata.
"From the night the Tathagata fully awakens to the unsurpassed Right Self-awakening to the night he is totally unbound in the Unbinding property with no fuel remaining, whatever the Tathagata has said, spoken, explained is just so (tatha) and not otherwise. Thus he is called the Tathagata.
"The Tathagata is one who does in line with (tatha) what he teaches, one who teaches in line with what he does. Thus he is called the Tathagata.
"In this world with its devas, Maras, & Brahmas, its generations complete with contemplatives & priests, princes & men, the Tathagata is the unconquered conqueror, all-seeing, the wielder of power.2 Thus he is called the Tathagata."
Loka Sutta AN 2.23
Itivuttaka 112
http://www.accesstoinsight.org/tipitaka/kn/iti/iti.4.100-112.than.html#iti-112188. ‘‘Iti kho, cunda, atītānāgatapaccuppannesu dhammesu tathāgato kālavādī [kālavādī saccavādī (syā.)] bhūtavādī atthavādī dhammavādī vinayavādī, tasmā ‘tathāgato’ti vuccati. Yañca kho, cunda, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ tathāgatena abhisambuddhaṃ, tasmā ‘tathāgato’ti vuccati. Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati. Sabbaṃ taṃ tatheva hoti no aññathā, tasmā ‘tathāgato’ti vuccati. Yathāvādī, cunda, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā ‘tathāgato’ti vuccati. Sadevake loke, cunda, samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘tathāgato’ti vuccati.
And so, O Cunda, concerning things past, future and present the Tathāgata is a prophet of the hour, a prophet of fact, a prophet of good, a prophet of the Norm, a prophet of the Discipline.
For this is he called Tathāgata.
Whatever, O Cunda, in this world with its devas and Māras and Brahmās, is by the folk thereof, gods or men, recluses or brahmins, seen, heard, felt, discerned, accomplished, striven for, or devised in mind,—all is understood by the Tathāgata.
For this is he called Tathāgata.
And all that in the interval between the night, O Cunda, wherein the Tathāgata was enlightened in the supreme enlightenment, and the night wherein he passed away without any condition of rebirth remaining,—all that, in that interval, he speaks in discourse or conversation or exposition:—all that is so, and not otherwise.
For that is he called Tathāgata.
As the Tathāgata says, O Cunda so he does; as he does, so he says.
Inasmuch as he goeth even according to his word, and his word is according to his going, for that is he called Tathāgata.
As to the world, O Cunda, with its Māras and its Brahmās, of all its folk, divine or human, recluses or brahmins, the Tathāgata hath surpassed them, hath not by them been surpassed, surveys them with sure vision, disposer of things.
For that is he called Tathāgata.
Pasadika sutta DN 3.134
https://suttacentral.net/en/dn29Еще один комментарий о восьми значениях:
Tathāgatassāti aṭṭhahi kāraṇehi bhagavā tathāgato. Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.
Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgato. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ, nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgato; tathā amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… kassapo bhagavā cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.
‘‘Yatheva lokamhi vipassiādayo,
Sabbaññubhāvaṃ munayo idhāgatā;
Tathā ayaṃ sakyamunīpi āgato,
Tathāgato vuccati tena cakkhumā’’ti.
Evaṃ tathā āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato? Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato.
Kathañca so bhagavā gato? So hi sampati jātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – ‘‘sampatijāto kho, ānanda, bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiṃ vācaṃ bhāsati – ‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo’ti’’ (dī. ni. 2.31).
Tañcassa gamanaṃ tathaṃ ahosi? Avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi. Idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ.
Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ.
Sattapadavītihāro, sattabojjhaṅgaratanapaṭilābhassa.
‘‘Suvaṇṇadaṇḍā vītipatanti cāmarā’’ti, ettha vuttacāmarukkhepo pana sabbatitthiyanimmaddanassa.
Setacchattadhāraṇaṃ, arahattavimuttivaravimalasetacchattapaṭilābhassa.
Sattamapadūpari ṭhatvā sabbadisānuvilokanaṃ, sabbaññutānāvaraṇañāṇapaṭilābhassa.
Āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ.
Tathā ayaṃ bhagavāpi gato, tañcassa gamanaṃ tathaṃ ahosi, avitathaṃ, tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena.
Tenāhu porāṇā –
‘‘Muhuttajātova gavampatī yathā,
Samehi pādehi phusī vasundharaṃ;
So vikkamī satta padāni gotamo,
Setañca chattaṃ anudhārayuṃ marū.
Gantvāna so satta padāni gotamo,
Disā vilokesi samā samantato;
Aṭṭhaṅgupetaṃ giramabbhudīrayi,
Sīho yathā pabbatamuddhaniṭṭhito’’ti.
Evaṃ tathā gatoti tathāgato.
Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.
Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.
Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato?Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ. Viññāṇadhātuyā vijānanalakkhaṇaṃ.
Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.
Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.
Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.
Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje, satibalassa muṭṭhassacce. Samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.
Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa vūpasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.
Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggahalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.
Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.
Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.
Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganaddhānaṃ anativattanalakkhaṇaṃ.
Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.
Khaye ñāṇassa samucchedanalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ.
Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhāpanalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttariyalakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ… amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.
Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hettha gatasaddo.
Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe…, saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe…, tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe…, jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.
Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe…, sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca, tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā. ‘‘Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthaṃ āgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā – ‘‘yaṃ bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi. Tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassī atthe tathāgatoti padasambhavo veditabbo.
Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ – suttaṃ, geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ, anūnamanadhikaṃ, sabbākāraparipuṇṇaṃ, rāgamadanimmadanaṃ, dosamohamadanimmadanaṃ. Natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca, tathameva hoti avitathaṃ anaññathaṃ. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23). Gadattho hettha gatasaddo. Evaṃ tathavāditāya tathāgato.
Api ca āgadanaṃ āgado, vacananti attho. Tayo aviparīto āgado assāti, da-kārassa ta-kāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.
Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.
Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, vimuttiñāṇadassanenapi na tassa tulā vā pamāṇaṃ vā atthi; atulo appameyyo anuttaro rājātirājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha – ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti.
Tatrevaṃ padasiddhi veditabbā. Agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbālokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññussayo ca agado assāti. Da-kārassa ta-kāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.
Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho.
Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena vuttaṃ bhagavatā –
‘‘Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā, tathāgatoti vuccatī’’ti (a. ni. 4.23).
Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.
Silakkhandhavagga-Atthakatha 1.59