Судя по всему, подробного описания практик касин в суттах, наподобие, например, анапанасати, нет..?
Джхана в Анапанасати - это практика касины воздуха.
Или другими словами, те ссылки, которые Вы дали - это всё что Вы знаете, или это вообще всё, что есть?
Может если знать канон, то можно найти ещё информацию.
Можно еще многое найти. Ссылки есть в словаре Маргарет Коун:
kasiṇa, mfn. and n. [cf. AMg kasiṇa; S., BHS kr̥tsna; cf also S. kārtsna, kārtsnya],
1. (mfn.) all, whole, entire; Abh 702; M I 328,9 (yaavataka.m tuyha.m ~a.m aayu; Ps II 407,17: sakala.m aayu.m); Ja IV 111,26* (~aa pa.thavii dhanassa puuraa; 112,18': ~aa ti sakalaa); VI 448,9* (~aa.m ratti.m); Pe.t 71,21* (~aa pi paa.nino); Mhv 48:62 (~a.m Pohana.m hatthagata.m katvaa); -
2. (n., pl. nom. ~ā, ~āni)
(i) the whole, totality; Mp V 105,29* (vara.m eva hi saa piiti ~ena pi Jambudiipassa); -
(ii) a meditational exercise of total and exclusive awareness of, or concentration on, one of four elements (earth, water, fire, wind) or one of four colours (dark-blue, yellow, red, white) or space or consciousness, leading to jhāna; one of ten objects or devices (the four elements or colours in a natural or specially contrived state, eg water in the sea or in a bowl, a restricted patch of light or the sky) total and exclusive concentration on which is the first step to the attainment of jhāna; the meditational state brought about by this exercise and concentration; Ja V 314,17 (pa.n.nasāla.m pavisitvaa ~a.m oloketvaa); Vism 110,23 (imaani cattaa.liisa kamma.thaanaani: dasa ~aa ...); 123,28 (~aa.m kātabba.m); As 187,7 (purimesu a.t.thasu ~esu); Mp II 76,16 foll. (pa.thavikasina.m bhaavetii ettha sakala.t.thena ~a.m, pa.thavi yeva ~a.m pa.thavikasi.na.m, parikammapa.thaviyaa pi uggahanimitassa pi pa.tibhaaganimitassa pi ta.m nimitta.m aaramma.na.m katvaa uppannassa pi jhaanassa eta.m adhivacana.m. idha pana pa.thavikasi.naaramma.n.am jhaana.m adhippeta.m, ta.m h'esa bhaaveti); -
ifc see ākāsa- (sv ākāsa2), āpo-, āloka-, odāta-, tejo-, niila-, pa.thavi-, paricchinnākāsa-, piita-, lohita-, vāyo-, vi~n~nā.na-; -
o'-āyatana, n., a basis or source for total concentration; D III 268,20 (dasa ~āni: pa.thavikasi.na.m ... ākāsakasi.na.m ... vi~n~nā.nakasi.na.m); M II 14,30 (me saavakaa dasa ~aani bhaaventi); A V 60.15 (Mp V 19,25 foll.: sakala.t.thena kasi.naani, tadaaramma.naana.m dhammaana.m khetta.t.thena adhi.t.thaana.t.thena vaa aayatanaani ~aani); Nett 89,23; -
o'-ukkantika, n., missing out a kasi.na, skipping a kasi.na; Vism 374,4 (~ato); 374,33 (kasi.nass' eva ekantarikabhaavena ukkamana.m ~a.m naama); As 187,10 (~ato, Be, Ce, Se so; Ee wr kasi.nukkantito); -
o'-uggha.tana, n., removal or elimination of the kasi.na; As 186,30 (~assa alabhato); 186,32; -
o'-ugghaa.tima, n., removal or elimination of the kasi.na; As 113,4 (aakaasa.m ~-ttaa); Sp 802,2 (antalikkhasa"nkhaate aakaase, na ~e na ruupaparicchede); -
~'-aakaasa, m.n., space left by the removal or elimination of the kasi.na; Vism 327,31 (~'-aakaasan ti vaa kasi.naphu.t.thokaaso ti vaa kasi.navivittaakasan ti vaa sabba.m eta.m ekam eva); 331,14; Ps III 261,7 foll., -
o'-parikamma, n., preparatory work of a meditational exercise for jhaana; preparatory work for total concentration on a kasi.na; Ja III 369,19 (bodhisatto Vedehataapasassa ~a.m kathesi, so ta.m katvaa abhi~n~naa ca samaapattiyo ca nibbattesi); IV 117,25 (~a.m katvaa jhaana.m nibbattesi); As 187,17 (aadikammikasa hi ~a.m pi bhaaro); Sp 692,8 (~a.m pi kaatu.m potthaka.m pi vaacetu.m na va.t.tati; -
o-maṇḍala, n., a circular kasi.na device; a kasi.na disc; Ja III 501,6 (pa.n.nasaala.m pavisitvaa ~a.m oloketvaa puna jhaana.m uppaadetvaa); Dhp-a IV 208,2 (~am viya samo ahosi); Vibh-a 39,16