Что-то этот ремесленник крутил.
http://dsal.uchicago.edu/cgi-bin/philologic/getobject.pl?c.2:1:3491.paliКак говорится в Тике:
Bhamu anavaṭṭhāne, taṃ karotīti bhamakāro.
Тут, похоже, что-то, связанное с токарным делом, скорее всего обработка древесины.
Есть фраза в Тике:
‘‘Bhamakārānaṃ dāruādilikhanasatthaka’’nti keci.
По Аттхакатхе есть связь с вырезанием чаши:
Tasmiṃ samaye rājagahaseṭṭhi gaṅgāya jālaṃ bandhitvā kīḷanto rattacandanaghaṭikaṃ disvā amhākaṃ gehe candanāni bahūni, imaṃ bhamaṃ āropetvā tena bhamakārehi pattaṃ likhāpetvā veḷuparamparāya laggetvā ‘‘ye imaṃ pattaṃ iddhiyā āgantvā gaṇhanti, tesaṃ bhattiko bhavissāmī’’ti bheriṃ carāpesi.
В Тике говорится об обработке слоновой кости:
Dantakāro bhamakāro.