Перевод "upāyāsa"

Автор Ассаджи, 11:03 23 ноября 2007

« назад - далее »

Ассаджи

Просто первоисточники.

DN 2.9.16, Paragraph 9

``katamo ca, bhikkhave, upaayaaso? yo kho, bhikkhave, a~n~natara~n~natarena byasanena samannaagatassa a~n~natara~n~natarena dukkhadhammena phu.t.thassa aayaaso upaayaaso aayaasitatta.m upaayaasitatta.m, aya.m vuccati, bhikkhave, upaayaaso.

MN 1.1.32, Paragraph 9

128. ``katamo ca, bhikkhave, upaayaaso? yo kho, bhikkhave, a~n~natara~n~natarena byasanena samannaagatassa a~n~natara~n~natarena dukkhadhammena phu.t.thassa aayaaso upaayaaso aayaasitatta.m upaayaasitatta.m, aya.m vuccati, bhikkhave, upaayaaso.

MN 2.1.4, Paragraph 9

39. ```akkodhuupaayaasa.m nissaaya kodhuupaayaaso pahaatabbo'ti iti kho paneta.m vutta.m, ki~nceta.m pa.ticca vutta.m? idha, gahapati, ariyasaavako iti pa.tisa~ncikkhati -- `yesa.m kho aha.m sa.myojanaana.m hetu kodhuupaayaasii assa.m, tesaaha.m sa.myojanaana.m pahaanaaya samucchedaaya pa.tipanno. aha~nceva kho pana kodhuupaayaasii assa.m, attaapi ma.m upavadeyya kodhuupaayaasapaccayaa V2.0028, anuviccaapi ma.m vi~n~nuu garaheyyu.m kodhuupaayaasapaccayaa, kaayassa bhedaa para.m mara.naa duggati paa.tika"nkhaa kodhuupaayaasapaccayaa. etadeva kho pana sa.myojana.m eta.m niivara.na.m yadida.m kodhuupaayaaso. ye ca kodhuupaayaasapaccayaa uppajjeyyu.m aasavaa vighaatapari.laahaa, akkodhuupaayaasissa T2.0040 eva.msa te aasavaa vighaatapari.laahaa na honti'. `akkodhuupaayaasa.m nissaaya kodhuupaayaaso pahaatabbo'ti -- iti yanta.m vutta.m idameta.m pa.ticca vutta.m.

MN 2.2.7, Paragraph 6

162. ``katama~nca, bhikkhave, uumibhaya.m? idha, bhikkhave, ekacco kulaputto saddhaa agaarasmaa anagaariya.m pabbajito hoti -- `oti.n.nomhi jaatiyaa jaraaya mara.nena sokehi paridevehi dukkhehi domanassehi upaayaasehi dukkhoti.n.no dukkhapareto; appeva naama imassa kevalassa dukkhakkhandhassa antakiriyaa pa~n~naayethaa'ti. tamena.m tathaa pabbajita.m samaana.m sabrahmacaarii ovadanti, anusaasanti -- `eva.m te abhikkamitabba.m, eva.m te pa.tikkamitabba.m, eva.m te aalokitabba.m, eva.m te vilokitabba.m, eva.m te sami~njitabba.m, eva.m te pasaaritabba.m, eva.m te sa"nghaa.tipattaciivara.m dhaaretabba'nti. tassa eva.m hoti -- `maya.m kho pubbe agaariyabhuutaa samaanaa a~n~ne ovadaama, anusaasaama {ovadaamapi anusaasaamapi (sii0 syaa0 ka.m0 pii0)}. ime panamhaaka.m puttamattaa ma~n~ne, nattamattaa ma~n~ne, amhe {eva.m (ka0)} ovaditabba.m T2.0199 anusaasitabba.m ma~n~nantii'ti. so sikkha.m paccakkhaaya hiinaayaavattati. aya.m vuccati, bhikkhave, uumibhayassa bhiito sikkha.m paccakkhaaya hiinaayaavatto. `uumibhaya'nti kho, bhikkhave, kodhupaayaasasseta.m adhivacana.m.

SN 3.1.9.2, Paragraph 10

``upamaa kho myaaya.m, tissa, kataa atthassa vi~n~naapanaaya. aya.m cevettha attho -- `puriso amaggakusalo'ti kho, tissa, puthujjanasseta.m adhivacana.m. `puriso maggakusalo'ti kho, tissa, tathaagatasseta.m adhivacana.m arahato sammaasambuddhassa. `dvedhaapatho'ti kho, tissa, vicikicchaayeta.m adhivacana.m P3.0109. `vaamo maggo'ti kho, tissa, a.t.tha"ngikasseta.m micchaamaggassa adhivacana.m, seyyathida.m -- micchaadi.t.thiyaa...pe0... micchaasamaadhissa. `dakkhi.no maggo'ti kho, tissa, ariyasseta.m a.t.tha"ngikassa maggassa adhivacana.m, seyyathida.m -- sammaadi.t.thiyaa...pe0... sammaasamaadhissa. `tibbo vanasa.n.do'ti kho, tissa, avijjaayeta.m adhivacana.m. `mahanta.m ninna.m pallala'nti kho, tissa, kaamaanameta.m adhivacana.m. `sobbho papaato'ti kho, tissa, kodhuupaayaasasseta.m adhivacana.m. `samo bhuumibhaago rama.niiyo'ti kho, tissa, nibbaanasseta.m adhivacana.m. abhirama, tissa, abhirama, tissa! ahamovaadena ahamanuggahena ahamanusaasaniyaa''ti {ahamaamisadhammaanuggahena mamovaadena mamaanusaasaniyaati (ka0)}.

AN 3.1.3.5, Paragraph 1

25. ``tayome V1.0147, bhikkhave, puggalaa santo sa.mvijjamaanaa lokasmi.m P1.0124. katame tayo? arukuupamacitto puggalo, vijjuupamacitto puggalo, vajiruupamacitto puggalo. katamo ca, bhikkhave, arukuupamacitto puggalo? idha, bhikkhave, ekacco puggalo kodhano hoti upaayaasabahulo appampi M1.0122 vutto T1.0156 samaano abhisajjati kuppati byaapajjati patitthiiyati kopa~nca dosa~nca appaccaya~nca paatukaroti. seyyathaapi, bhikkhave, du.t.thaaruko {du.t.thaarukaa (sii0)} ka.t.thena vaa ka.thalaaya {kathalaaya (syaa0 ka.m0 ka0), ka.thalena-kathalena (a.t.thakathaa)} vaa gha.t.tito {gha.t.titaa (sii0)} bhiyyosomattaaya aasava.m deti {assavanoti (sii0)}; evameva.m kho, bhikkhave, idhekacco puggalo kodhano hoti upaayaasabahulo appampi vutto samaano abhisajjati kuppati byaapajjati patitthiiyati kopa~nca dosa~nca appaccaya~nca paatukaroti. aya.m vuccati, bhikkhave, arukuupamacitto puggalo.

KN 14.10.2, Paragraph 19

aasa"ngii bahupaayaaso, tasmaa kodha.m na rocaye..

KN 18.1.2.1, Paragraph 135

tattha katamo upaayaaso? ~naatibyasanena vaa phu.t.thassa, bhogabyasanena vaa phu.t.thassa, rogabyasanena vaa phu.t.thassa, siilabyasanena vaa phu.t.thassa, di.t.thibyasanena vaa phu.t.thassa, a~n~natara~n~natarena byasanena samannaagatassa, a~n~natara~n~natarena M0.0038 dukkhadhammena phu.t.thassa aayaaso T1.0056 upaayaaso aayaasanaa upaayaasanaa aayaasitatta.m upaayaasitatta.m -- aya.m vuccati upaayaaso.

KN 21.1.5, Paragraph 49

tayo aggii -- aya.m upaayaaso.

Abhi 2.6.1., Paragraph 24

241. tattha katamo upaayaaso? ~naatibyasanena vaa phu.t.thassa, bhogabyasanena vaa phu.t.thassa, rogabyasanena vaa phu.t.thassa, siilabyasanena vaa phu.t.thassa, di.t.thibyasanena vaa phu.t.thassa, a~n~natara~n~natarena byasanena samannaagatassa, a~n~natara~n~natarena dukkhadhammena phu.t.thassa aayaaso upaayaaso aayaasitatta.m upaayaasitatta.m -- aya.m vuccati ``upaayaaso''.

Vism. 548:

Upāyāso

548. Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Saṅkhārakkhandhapariyāpanno eko dhammoti eke. So cittaparidahanalakkhaṇo, nitthunanaraso , visādapaccupaṭṭhāno. Dukkho pana saṅkhāradukkhabhāvato cittaparidahanato kāyavisādanato ca. Tenetaṃ vuccati :
''Cittassa ca paridahanā, kāyassa visādanā ca adhimattaṃ.
Yaṃ dukkhamupāyāso, janeti dukkho tato vuttoti..
Ayaṃ upāyāse vinicchayo.

Ettha ca mandagginā antobhājane pāko viya soko. Tikkhagginā paccamānassa bhājanato bahinikkhamanaṃ viya paridevo. Bahinikkhantāvasesassa nikkhamituṃ appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Ассаджи

По словарю Маргарет Коун:

upāyāsa, m. [upa + āyāsa; BHS id.], trouble, unrest; annoyance, irritation; ...
*-bahula, mfn., irritable, easily annoyed; ...

По словарю Кочергиной:

āyāsa m. 1) усилие 2) утомление 3) труд, хлопоты 4) печаль.