Перевод "upadhi"

Автор Ассаджи, 18:51 03 декабря 2015

« назад - далее »

Ассаджи

(в продолжение темы http://board.buddhist.ru/showthread.php?t=2423 )

В СН 2.108 это слово выступает синонимом "upādāna" в обусловленном возникновении.

"So sammasamāno evaṃ jānāti: 'yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ kho dukkhaṃ upadhinidānaṃ upadhi­sa­muda­yaṃ upadhijātikaṃ upadhipabhavaṃ, upadhismiṃ sati jarāmaraṇaṃ hoti, upadhismiṃ asati jarāmaraṇaṃ na hotī'ti.

"As he explores he understands thus: 'The many diverse kinds of suffering that arise in the world headed by aging-and-death: this suffering has acquisition as its source, acquisition as its origin; it is born and produced from acquisition. When there is acquisition, aging-and-death comes to be; when there is no acquisition, aging-and-death does not come to be.'

...

So sammasamāno evaṃ jānāti: 'upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī'ti.

"As he explores he understands thus: 'Acquisition has craving as its source, craving as its origin; it is born and produced from craving. When there is craving, acquisition comes to be; when there is no craving, acquisition does not come to be.'

https://suttacentral.net/en/sn12.66

В словаре Монье-Вильямса приводится значение "поддержка, опора". По-видимому, опираясь на санскритские источники,
Рис-Девидс пишет, что это "putting down or under, foundation, basis, ground, substratum (of rebirth)". Однако в суттах подчеркивается связь не с перерождением, а со страданием, следующим из цепочки взаимообусловленного возникновения.
Это слово не употребляется в смысле производящей причины.

Как и "upādāna", "upadhi" связано со "владением". В раннем определении в Маджджхима Никае в качестве упадхи перечисляются: жена и дети, рабы, животные, серебро и золото.

Таким образом, может подразумеваться как физический аспект владения, то есть имущество, так и психологический, то есть отождествление, присвоение, привязанность.

Именно так трактуется "upadhi" в словаре Маргарет Коун:

"upadhi, m., wordly possessions or belongings, acquisitions (according to commentaries including the body); attachment to such possesions (forming a basis for rebirth)."

Здесь опять же прослеживается глубокая связь с учением о разотождествлении и неприсвоении (анатта).

MN 1.161

"Kiñca, bhikkhave, jātidhammaṁ vadetha? Puttabhariyaṁ, bhikkhave, jātidhammaṁ, dāsidāsaṁ jātidhammaṁ, ajeḷakaṁ jātidhammaṁ, kukkuṭasūkaraṁ jātidhammaṁ, hatthigavāssavaḷavaṁ jātidhammaṁ, jātarūparajataṁ jātidhammaṁ. Jātidhammā hete, bhikkhave, upadhayo. Etthāyaṁ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṁyeva pariyesati.

SN 2.108

"Athāparaṁ sammasamāno sammasati antaraṁ sammasaṁ– 'upadhi panāyaṁ kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo, kismiṁ sati upadhi hoti, kismiṁ asati upadhi na hotī'ti? So sammasamāno evaṁ jānāti– 'upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī'ti. So upadhiñca pajānāti upadhisamudayañca pajānāti upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.

Snp 141

732. "Cetovimuttisampannā, atho paññāvimuttiyā;
bhabbā te antakiriyāya, na te jātijarūpagā"ti.
(2) "'siyā aññenapi pariyāyena sammā dvayatānupassanā'ti, iti ce, bhikkhave, pucchitāro assu; 'siyā'tissu vacanīyā. Kathañca siyā? Yaṁ kiñci dukkhaṁ sambhoti sabbaṁ upadhipaccayāti, ayamekānupassanā. Upadhīnaṁ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṁ dutiyānupassanā. Evaṁ sammā ...pe... athāparaṁ etadavoca satthā–

733. "Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā;
yo ve avidvā upadhiṁ karoti, punappunaṁ dukkhamupeti mando;
tasmā pajānaṁ upadhiṁ na kayirā, dukkhassa jātippabhavānupassī"ti.

Mahaniddesa 2.342

upadhi vuccati kilesā ca khandhā ca abhisaṅkhārā ca.

MA 3.145

Upadhivivekāti upadhivivekena. Iminā pañcakāmaguṇaviveko kathito.

SA 1.31

Upadhī hi narassa nandanāti, ettha upadhīti cattāro upadhī– kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi hi "yaṁ pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ kāmānaṁ assādo"ti (ma. ni. 1.166) evaṁ vuttassa sukhassa adhiṭṭhānabhāvato "upadhiyati ettha sukhan"ti iminā vacanatthena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā tebhūmikādipāsāda-uḷārasayana-vatthālaṅkāra-nāṭakaparivārādivasena paccupaṭṭhitā pītisomanassaṁ upasaṁharamānā naraṁ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṁ imepi upadhī hi narassa nandanāti veditabbā.

Culaniddesa 77

Upadhinidānā pabhavanti dukkhāti. Upadhīti dasa upadhī– taṇhūpadhi, diṭṭhūpadhi, kilesūpadhi, kammūpadhi, duccaritūpadhi, āhārūpadhi, paṭighūpadhi, catasso upādinnadhātuyo upadhī, cha ajjhattikāni āyatanāni upadhī, cha viññāṇakāyā upadhī, sabbampi dukkhaṁ dukkhamanaṭṭhena ,01 upadhi. Ime vuccanti dasa upadhī. Dukkhāti jātidukkhaṁ jarādukkhaṁ byādhidukkhaṁ maraṇadukkhaṁ sokaparidevadukkhadomanassupāyāsadukkhaṁ nerayikaṁ dukkhaṁ ...pe... diṭṭhibyasanaṁ dukkhaṁ. Yesaṁ dhammānaṁ ādito samudāgamanaṁ paññāyati, atthaṅgamato nirodho paññāyati, kammasannissito vipāko, vipākasannissitaṁ kammaṁ, nāmasannissitaṁ rūpaṁ, rūpasannissitaṁ nāmaṁ, jātiyā anugataṁ, jarāya anusaṭaṁ, byādhinā abhibhūtaṁ, maraṇena abbhāhataṁ, dukkhe patiṭṭhitaṁ, atāṇaṁ aleṇaṁ asaraṇaṁ asaraṇībhūtaṁ– ime vuccanti dukkhā. Ime dukkhā upadhinidānā upadhihetukā upadhipaccayā upadhikāraṇā honti pabhavanti sambhavanti jāyanti sañjāyanti nibbattanti pātubhavantīti– upadhinidānā pabhavanti dukkhā.

Ye keci lokasmimanekarūpāti. Ye kecīti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ– ye kecīti. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Anekarūpāti anekavidhā nānappakārā dukkhāti– ye keci lokasmimanekarūpā. Tenāha bhagavā–

"Dukkhassa ve maṁ pabhavaṁ apucchasi, [mettagūti bhagavā]
taṁ te pavakkhāmi yathā pajānaṁ;
upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā"ti.

20. Yo ve avidvā upadhiṁ karoti, punappunaṁ dukkhamupeti mando.

Tasmā pajānaṁ upadhiṁ na kayirā, dukkhassa jātippabhavānupassī.

Yo ve avidvā upadhiṁ karotīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṁṭhānappatto yaṁdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Avidvāti avijjāgato aññāṇī avibhāvī duppañño. Upadhiṁ karotīti taṇhūpadhiṁ karoti, diṭṭhūpadhiṁ karoti, kilesūpadhiṁ karoti, kammūpadhiṁ karoti, duccaritūpadhiṁ karoti, āhārūpadhiṁ karoti, paṭighūpadhiṁ karoti, catasso upādinnadhātuyo upadhī karoti, cha ajjhattikāni āyatanāni upadhī karoti, cha viññāṇakāye upadhī karoti janeti sañjaneti nibbatteti abhinibbattetīti– avidvā upadhiṁ karoti.

Punappunaṁ dukkhamupeti mandoti punappunaṁ jātidukkhaṁ jarādukkhaṁ byādhidukkhaṁ maraṇadukkhaṁ sokaparidevadukkhadomanassupāyāsadukkhaṁ eti samupeti upagacchati gaṇhāti parāmasati abhinivisatīti– punappunaṁ dukkhamupeti. Mandoti mando momuho avidvā avijjāgato aññāṇī avibhāvī duppaññoti– punappunaṁ dukkhamupeti mando.

Tasmā pajānaṁ upadhiṁ na kayirāti. Tasmāti taṁkāraṇā taṁhetu tappaccayā taṁnidānā etaṁ ādīnavaṁ sampassamāno upadhīsūti tasmā. Pajānanti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, "sabbe saṅkhārā aniccā"ti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, "sabbe saṅkhārā dukkhā"ti ...pe... "sabbe dhammā anattā"ti ...pe... "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman"ti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. Upadhiṁ na kayirāti taṇhūpadhiṁ na kareyya, diṭṭhūpadhiṁ na kareyya, kilesūpadhiṁ na kareyya, duccaritūpadhiṁ na kareyya, āhārūpadhiṁ na kareyya, paṭighūpadhiṁ na kareyya, catasso upādinnadhātuyo upadhī na kareyya, cha ajjhattikāni āyatanāni upadhī na kareyya, cha viññāṇakāye upadhī na kareyya, na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti– tasmā pajānaṁ upadhiṁ na kayirā.

Bahupada

Цитата: Ассаджи от 18:51 03 декабря 2015
(в продолжение темы http://board.buddhist.ru/showthread.php?t=2423 )

Этимологически "upadhi" похоже на "upādāna".

И все-таки, по-видимому, схожесть только внешняя. Я попытался собрать кое-какой материал в соседней теме: http://dhamma.ru/forum/index.php?topic=1659.0.

На мой взгляд, за "upadhi", "dahati" и т.п. в общем смысле стоит идея "девать, деть", а за "dadāti", "upādāna" - "давать" (в разных направлениях) и т.д., и эта логика более или менее сохраняется во многих случаях.

Цитировать
В словаре Монье-Вильямса приводится значение "поддержка, опора". По-видимому, опираясь на санскритские источники,
Рис-Девидс пишет, что это "putting down or under, foundation, basis, ground, substratum (of rebirth)".

Если не считать последнего(substratum (of rebirth)), то, принимая этимологию из словаря Риса-Дэвидса от dahati, это вполне последовательный подход, .
Несколько примеров:
  upadhāna - подушка ("подложка"), как в "разделах о нравственности" (ubhato-lohitaka-upadhāna, подушка под головой и в ногах).
  paṇidhi, как в Махамангала-сутте (attasammāpaṇidhi)
  paṇidhāya, как в пассажах о монахе, сидящем прямо (ujuṃ kāyaṃ paṇidhāya).

Мне кажется странным как раз то, что в приведенной выше сутте СН 2.108 это слово используется синонимично с upādāna, ведь было бы логичнее вместо него употребить здесь "upādi". Тогда и в английском переводе "acquisition" было бы тоже обоснованным.

К схожему месте из Пасараси-сутты (MN 1.161) комментарий говорит, что дети, жена и т.д. - это "upadhi" для пяти струн чувственности:
ЦитироватьJātidhammā hete, bhikkhave, upadhayoti ete pañcakāmaguṇūpadhayo nāma honti

Субкомментарий дополняет:
ЦитироватьUpadhīyati ettha dukkhanti upadhayo
Здесь "поддерживается" страдание, поэтому "upadhayo" (мн. от upadhi).

Ассаджи

Цитата: Bahupada от 17:40 04 декабря 2015Мне кажется странным как раз то, что в приведенной выше сутте СН 2.108 это слово используется синонимично с upādāna, ведь было бы логичнее вместо него употребить здесь "upādi". Тогда и в английском переводе "acquisition" было бы тоже обоснованным.

Возможно, это случай семантического заражения между схоже звучащими словами.

"SEMANTIC CONTAMINATION: Change of meaning that occurs when two words sound alike. Because the words are so similar, often the meaning of one becomes attached to the other. This is especially likely with foreign loan words. For e in English is ample, the Old English word dream originally meant \"joy.\" However, the Scandinavian loan word draumr meant \"vision while asleep.\" Through semantic contamination via the Viking invasions, the English word dream gained its current meaning, as Algeo points out (277)."

http://www.proz.com/?sp=gloss/term&id=7868777

Ассаджи

Цитата: Кхантибало от 12:24 23 ноября 2018
Найти бы объяснение upadhi именно во фразе sabbūpadhippaṭinissaggo, потому что комментарий, который привлёк автор комментария к чатубханавара,
объясняет не эту фразу.

Есть глоссы с этим сложным словом:

KN Nidd I, 2. guhaṭṭhakasuttaniddeso, para. 15 ⇒

katamo upadhiviveko? upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. upadhiviveko vuccati amataṃ nibbānaṃ. yo sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. ayaṃ upadhiviveko. kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.


MN 3, 4. vibhaṅgavaggo, 10. dhātuvibhaṅgasuttaṃ, para. 31 ⇒

367. "tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. eso hi, bhikkhu, paramo ariyo cāgo yadidaṃ — sabbūpadhipaṭinissaggo.

Atthakatha:

upadhī hontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti.

Употребляется рядом с жаждой и страстью:

DN-a 2, 1. mahāpadānasuttavaṇṇanā, brahmayācanakathāvaṇṇanā, para. 3 ⇒

yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti tasmā — "sabbasaṅkhārasamatho"ti vuccati. yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā "sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho"ti vuccati.


MN-a 1, (dutiyo bhāgo), 3. opammavaggo, 2. alagaddūpamasuttavaṇṇanā, para. 26 ⇒

tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ime upadhayo paṭinissajjiyanti, taṇhā khīyati virajjati nirujjhati, tasmā taṃ, "sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho"ti vuccati.

Ассаджи

Цитата: Кхантибало от 12:24 23 ноября 2018
Откуда А.В. Парибок взял "наслоения"?

Он, конечно, ориентируется на санскритские словари:

upadhi m. 1) добавление 2) обман, мошенничество 3) часть колеса (между ступицей и ободом)

upadhi

upa-dhi a   m. the act of putting to, adding, addition, Lāṭy.

the part of the wheel between the nave and the circumference, RV. ii, 39, 4 ; AV. vi, 70, 3 ; Kāṭh. 

fraud, circumvention, MBh. ; R. ; Yājñ. ; Kir.  &c.

condition

peculiarity, attribute (Buddh. ; See upā-dhi)

one of the requisites for the equipment of a Jaina ascetic (said to be 6, viz. 3 garments, 1 jar, 1 broom, and 1 screen for the mouth), Śīl.

support, MW. 

upa-dhi b   See p. 199, col. 3.

http://www.sanskrit-lexicon.uni-koeln.de/scans/MWScan/2014/web/webtc/indexcaller.php

Кхантибало

Цитата: Ассаджи от 14:24 23 ноября 2018
Atthakatha:

upadhī hontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti.
Ну вот, когда доходит до реального разбора этого термина, до перечисления что там конкретно - всплывает та же самая четвёрка, что и тут
https://tipitaka.theravada.su/view.php?ContentID=198735
и в объяснении этих терминов никаких отсылок к привязанности или накоплению нет.

Но может быть есть какие-то альтернативные глоссы khandhūpadhi и прочего?

Ассаджи

Цитата: Кхантибало от 10:40 24 ноября 2018
Ну вот, когда доходит до реального разбора этого термина, до перечисления что там конкретно - всплывает та же самая четвёрка, что и тут
https://tipitaka.theravada.su/view.php?ContentID=198735
и в объяснении этих терминов никаких отсылок к привязанности или накоплению нет.

Да, действительно, по этому объяснению в Аттхакатхе получается так. Причем в объяснении употребляется глагол

upa-dh[ī/i]yati, pr. 3 sg. (sa. upadhīyate; pass. of upadahati), to be lain on: to rest, be based on; in etym. of upadhi: . . . sukhassa adhiṭṭhāna-bhāvato "~īyati ettha sukhan" ti . . . (kāmā) upadhī ti vuccanti, Pj II 44,28 = Spk I 31,28 (Ee w. r. vuccati) ≠ It-a II 64, 12 (ete "~iyati ettha dukkhan" ti upadhi-saññitā . . . aniccā).

http://cpd.uni-koeln.de/search?article_id=17475

Это страдательный залог от

upa-dahati (-dahāti, -dheti ?), pr. 3 sg. [sa. upadadhāti], 1. to place, lay (pillow); 2. to lie down upon, use as a pillow; 3. fig. to arouse, produce, cause (remorse, dukkha, sukha, hita; to person: gen.; syn. uppādeti);

http://cpd.uni-koeln.de/search?article_id=17412

По словарю Кочергиной

I upadhā 1) класть, ставить 2) сажать на, в (Loc.) 3) переносить 4) учить, обучать 5) связывать с (Instr.) 6) применять

Соответственно буквальное значение - подложка, подкладка, подставка.

Ассаджи

Из Критического словаря:

upadhi , m. [ts., sa. differ, meaning; Ai. Gr.II 2 p. 299; cf. BHSD], (primary meaning perh.: apposition, adding [the act.of adding; that which is added]; but accord. to epex. interpretation:) lit. that on which something is laid or rests, basis, foundation, substratum (cf. etym. Pj II 44,27: ... sukhassa adhiṭṭhāna-bhāvato "upadhīyati ettha sukhan" ti . . . (kāmā) ~ī ti vuccanti . . . ; ct. ad Jain Sthānāṅga (see below): upadhīyate, poṣyate, jīvo 'nenety upadhiḥ), thus "substratum of being (Childers), "substrate of existence" (Woodward), "elements of existence" (Fsb.), "essential of existence" (Ñm), "Daseinselemente" or "Seinsbestimmtheit" (Old.); "elements of existence" are, esp. in oldest texts, worldly possessions and belongings: "wife and children, flocks and herds, silver and gold" (PED); but just as kāma means, objectively, the objects of sensual enjoyment and, subjectively, enjoyment of those objects and sense-desire, or sa. parigraha means, ob[ī/i]., possessions, subj. the seizing, holding, grasping of these possessions, thus ~ means, objectively, possessions, belongings (above), subjectively the attachment to, affection for, clinging to these possessions; ~ is thus equated with taṇhā, ādāna, upādāna, āsava, kamma, in later systematization particularly with kāmā, khandhā, kilesā, abhisaṅkhārā, all of which are causes or bases of rebirth ("~ , a residual basis remaining for a new birth", Horner, M Trsl. II 125 n. 1; nirūpadhi "without basis for rebirth", Norman, J. Or. Inst. Baroda XX 334, "free from all germs [of renewed life]", PGL); exceptional tenfold classification of ~ in Nidd, see below; ct.s mostly explain ~ as one, several or all of the "four ~s": kām'ū° (kāmaguṇ'ū°), khandh'ū°, kiles'u°, abhisaṅkhār'ū°, even where objective meaning of ~ seems to preponderate; however, obj. and subj. meanings cannot be neatly separated, mostly both being meant or implied; in Jainism, uvadhī is threefold: kammovadhī (karman matter; karmaivopadhih), sarīrovadhī (body), bāhira-bhaṇḍa-mattovadhī (all property, belongings, esp. the outfit of a monk), an identical subdivision being taught for pariggaha (Sthānāṅga, Ahmedabad 193 7, fol. 114a; J. Deleu, Viyāhapannatti, Brugge 1970, p. 241: "prerequisites of existence");

— Abh 968: dehe vutto rath'ange ca caturopadhisû~i (Childers: "a wheel; the body; substratum of being"; Abh-ṭ Be 1964: rath'ange cakke; kām'~-ādisu catūsu ~īsu ca ~i anitthī); for meaning "wheel", not so far found in pa. texts, see ct. ad Am-k I 7,30: ~ir vyāja-cakrayoh; meaning "body" (supported by [ī/i]ain evidence) in cpd.s °-sampatti, °-vipatti, °-sampadā, °-sampanna qq.v., appearing only in late texts but acceptation prob. ancient;

forms: nom. acc. pl. ~ayo and ~ī; forms in ~iyo (e.g. Sv 464,34; Ps V 60,2; Pj II 44,24; 45,9,13, 15) att w. r. for ~ayo, ~ being unequivocally m. (cf. Abh-ṭ, above);

— (~ principally possessions:) puttabhariyaṁ, dāsi-dāsaṁ, aj'elakam, kukkuṭa-sūkaraṁ, hatthi-gavâssa-vaḷavaṁ, jātarūpa-rajataṁ listed as ete ~ayo and qualified as jāti-dhammā, jarā-dhammā etc., etthâyam gathito mucchito ajjhopanno, M I 162, 4-35 (Ps II 170,8: ete pañca-kāma-guṇā nāma honti); nandati puttehi puttimā, gomiko gohi tath' eva nandati, ~ī hi narassa nandanā . . . ~ī hi narassa socanā, Sn 33 — 34 = S I 6,9-13* = 107,32* — 108,5* (≠ Mvu III 417,15* — 418,4*) (Pj II 44,24 — 45,2 = Spk I 31,23 -32: ~ī ti cattāro ~ayo [so read with v. l.]; kām'ū~i khandh'ū~i kiles'ū~i abhisaṅkhār'ū~ī ti; kāmā hi . . . ayaṁ kāmānaṁ assādo ti evaṁ vuttassa sukhassa adhiṭṭhāna-bhāvato ... ~ī ti vuccanti, khandhā pi khandha-mūlaka-dukkhassa adhiṭṭhāna-bhāvato, kilesā pi apāya-dukkhassa a.-bhavato, abhisaṅkhārā pi bhava-dukkhassa a.-bhavato ti; idha pana kām'ū~i adhippeto); dukkha-mūlā h'ete ~ayo, Ja II 478,5' ad 477,30* na putta-lābhena jaraṁ vihanti; sabbe ~ī aniccā dukkhā vipariṇāma-dhammā, It 69,7; ~īsu bhayaṁ disvā jāti-maraṇaṁ accagā (so read, cf. CPD I s. v. adhigacchati), 69,12* (It-a I 64,12: khandh'ū° kiles'ū° abhisaṅkhár'ū° pañca-kāmagun'ū°); ~īsu tānaṁ na karonti buddha, S I 107,6* (Spk I 174,8 khandh'ū~īsu); rūpe ca sadde ca atho rase ca kām' itthiyo câbhivadanti yaññā, etaṁ malan ti ~īsu ñatvā tasmā na yiṭṭhe na hute arañjiṁ, Vin I 36,20*, quoted Ja I 83,17* and VI 220,15*; (~ = kāma:) yo dukkham addakkhi yato-nidānaṁ, kāmesu so jantu kathaṁ nameyya ? ~iṁ viditvā saṅgo ti loke tass'eva jantu vinayāya sikkhe, S I 117,5* = 118,33* = Dhp-a IV 33,2*, quoted Nett 61,13* and Peṭ 15,13*, both reading kāmā hi loke saṅgo ti ñatvā (Spk I 181,19 kāmaguṇ'ū~iṁ); ~īsu janā gadhitāse diṭṭha-sute paṭighe ca mute ca, ettha vinodaya chandam anejo, Th 1216 = S I 186,31* (cf. Sn 823 kāmesu gathitā pajā; Th-a III 190,13: khandh'ū~ādisu . . . ettha visesato kāmaguṇ'ū~īsu chando apanetabbo; Spk I 270,7: ~īsū ti khandha-kilesâbhisaṅkhāresu);

— (~ = ādāna:) na so ~īsu sāram eti, ādānesu vineyya chanda-rāgaṁ, Sn 364 (Pj II 363,32: ~īsū ti khandh'~īsu, ādānan ti pi ādātabb'aṭṭhena te yeva vuccanti); bhikkhu chasu phassâyatanesu saṁvuta-kārī: ~i dukkhassa mūlan ti iti viditvā . . . ~ismiṁ vā kāyaṁ upasaṁharissati cittaṁ vā uppādessati, n'etaṁ thānaṁ vijjati, M II 260,22 = 261,2 = 13 ≠ I 454,2 (~ Horner "clinging", Chalmers "attachments"; Ps IV 56,5: ~ismin ti kām'ū~ismiṁ); (~ effect of taṇhā, cause of dukkhā:) yaṁ kho idaṁ . . . dukkham loke uppajjati jarā-maraṇaṁ, idaṁ kho dukkhaṁ °-nidānaṁ °-samudayaṁ °-jātikaṁ °-pabhavaṁ; ~ismiṁ sati jarā-maraṇaṁ hoti, ~ismiṁ asati j. na hoti, S II 108,4 (Spk II 19,26: khandha-pañcakaṁ h'ettha ~ī ti adhippetaṁ), . . . ~i taṇhā-nidāno t.-samudayo t.-pabhavo, taṇhāya sati ~i hoti, t. asati ~i na hoti, 108,15-19; ye taṇhaṁ vaddhesum te ~iṁ vaḍḍhesuṁ, ye ~iṁ vaḍḍhesuṁ (vaḍḍhessanti, vaḍḍhenti), te dukkhaṁ vaḍḍhesuṁ ..., 109,11-31; ye taṇhaṁ pajahiṁsu, te ~iṁ pajahimsu ... 110,29 — 111,12; (~ with āsava and upādāna:) ~ī te samatikkantā, āsavā te padālitā, sīho si anupādāno, Sn 546 = 572 ≠ Th 840 (~ī ti khandha-kilesa-kāmaguṇâbhisaṅkhāra-bhedā cattāro, Pj II 436,6); (~ cause of dukkha:) yo ve avidvā ~iṁ karoti punappunaṁ dukkham upeti mando, tasmā pajānaṁ ~iṁ na kayirā, Sn 1051 = 728c-f = Th 152a-c (Th-a II 28, 18: kiles'ū~iṁ uppādeti; Pj II 505,13 = 590,27: vaṭṭa-dukkhassa jāti-kāraṇaṁ ~ī ti anupassanto; Hare, Woven Cadences: "who doth affections form"; Norman, Elders' Verses I: "who makes a basis for rebirth"); Passī jahī ~iṁ dukkha-mūlaṁ, M III 70,10*; ~ī hi paticca dukkhaṁ idaṁ sambhoti, Ud 33,11 (Ee na ~ī, but see corr. JPTS I 890, 97,6 and Trsl. p. 46 n. 1), quoted Nett 157,5 (~iṁ hi), Ud-a 213,30; ~īnan tv eva asesa-virāga-nirodhā n'atthi dukkhassa sambhavo, Sn 141,8;

— pubbe aviddasuno ~ī honti . . . ty assa pahīnā honti ucchinna-mūlā + , M III 245,21 (Ps V 60,1: khandh'ū~i kiles'ū~i abhisaṅkhār'ū~i pañcakāmaguṇ'ū~ī ti ime (so read) ~ayo honti);

— dasa ~ī: taṇh'ū°, diṭṭh'ū°, kiles'ū°, kamm'ū°, duccarit'ū°, āhār'ū°, paṭigh'ū°, catasso upādinnā dhātuyo ~i, cha viññāṇa-kāyā ~i, sabbam pi dukkham dukkhapaṭṭhena ~i, ime vuccanti dasa ~ī, Nidd II 110,5 foll. (ad Sn 1050 ~ī-nidānā pabhavanti dukkhā ye keci lokasmi anekarūpā);

ifc. an-ūpadhika, abhisaṅkhār'ū° (above), āyatan'ū°, āhār'ū° (above), kamm'ū° (above), kāmaguṇ'ū° (above), kām'ū° (above), kiles'u° (above), khandh'ū° (above), taṇh'ū° (above), diṭṭh'ū° (above), duccarit'u° (above), dhātū° (above), nir-° (nirū° m. c. in jag. and śl. cadences; above; nirū~bhāva Ud-a 115,1; ~ika, S I 141,18*); pañca-kām'ū° (Ps V 60,2), paṭigh'ū° (above), sa- ~ika (D III 112,8), sabb'ū° '(Sn 374; sabb'ū~patinissagga, see °-patinissagga), sopadhīka (Sn 789).