Перевод "brahma"

Автор Ассаджи, 09:08 21 ноября 2017

« назад - далее »

Ассаджи

Доброго времени, друзья!

Приведу пару отрывков из Аттхакатхи с объяснением значений слова "брахма":

tattha brahmāti brūhito tehi tehi guṇavisesehīti brahmā. ayaṃ pana brahma-saddo mahābrahmabrāhmaṇatathāgatamātāpituseṭṭhādīsu dissati. tathā hi "dvisahasso brahmā"tiādīsu (ma. ni. 3.166) mahābrahmāti adhippeto.

"tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto.
anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me"ti. (su. ni. 1139) —

ettha brāhmaṇo. "brahmāti kho, bhikkhave, tathāgatassetaṃ adhivacanan"ti ettha tathāgato. "brahmāti mātāpitaro pubbācariyāti vuccare"ti (a. ni. 3.31; 4.63; itivu. 106; jā. 2.20.181) ettha mātāpitaro. "brahmacakkaṃ pavattetī"ti (ma. ni. 1.148; saṃ. ni. 2.21; a. ni. 4.8; 5.11; paṭi. ma. 2.44) ettha seṭṭho adhippeto. idha pana paṭhamajjhānaṃ paṇītaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ nibbatto kappāyuko mahābrahmā adhippeto (ma. ni. aṭṭha. 1.3). ca-saddo sampiṇḍanattho, brahmā ca aññe ca dasasu cakkavāḷasahassesu brahmāno cāti attho, padapūraṇamatto vā. lokādhipatīti ettha lokoti saṅkhāraloko sattaloko okāsalokoti tayo lokā. tesu idha sattaloko adhippeto. tassa issaro adhipatīti lokādhipati, lokekadesassāpi adhipati lokādhipatīti vuccati devādhipati narādhipati viya.

KN-a Bv, nidānakathā, abbhantaranidānaṃ, 1. ratanacaṅkamanakaṇḍavaṇṇanā, para. 45



262. brahmuttamenāti ettha sammutibrahmāno upapattibrahmāno visuddhibrahmānoti tividhā brahmāno.

"sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya.
paṭivedemi te brahme, na ne vāretumussahe. (jā. 1.14.1).

paribbaja mahābrahme, pacantaññepi pāṇino"ti. (pāci. 647) —

ca evamādīsu hi brahmasaddena sammutibrahmāno vuttā.

"apārutā tesaṃ amatassa dvārā,
ye sotavanto pamuñcantu saddhaṃ.
vihiṃsasaññī paguṇaṃ na bhāsiṃ,
dhammaṃ paṇītaṃ manujesu brahme".

"atha kho brahmā sahampatī"ti (dī. ni. 2.71; ma. ni. 1.283; 2.340; saṃ. ni. 1.172; mahāva. 9) ca evamādīsu brahmasaddena upapattibrahmāno vuttā. "brahmacakkaṃ pavattetī"tiādi (ma. ni. 1.148; saṃ. ni. 2.21; a. ni. 4.8; 5.11; paṭi. ma. 2.44) vacanato "brahman"ti ariyadhammo vuccati, tato nibbattattā avisesena sabbepi ariyā visuddhibrahmāno nāma paramatthabrahmatāya. visesato pana "brahmāti, bhikkhave, tathāgatassetaṃ adhivacanan"ti vacanato sammāsambuddho uttamabrahmā nāma sadevake loke brahmabhūtehi guṇehi ukkaṃsapāramippattito. iti brahmānaṃ uttamo, brahmā ca so uttamo cāti vā brahmuttamo, bhagavā. tena kathite "so mettāsahagatena cetasā"tiādinā (dī. ni. 1.556; 3.308; ma. ni. 1.77, 459, 509; 2.309, 315, 451, 471) tattha tattha veneyyānaṃ desite. itīti evaṃ yathāvuttena bhāvanākkamena ceva atthavaṇṇanākkamena ca viditvā jānitvā. pakiṇṇakakathāpi viññeyyāti pubbe viya asādhāraṇaṃ taṃtaṃbrahmavihārapaṭiniyatameva atthaṃ aggahetvā sādhāraṇabhāvato tattha tattha pakiṇṇakaṃ visaṭaṃ atthaṃ gahetvā pavattitā pakiṇṇakakathāpi vijānitabbā.

Vism-a 1, 9. brahmavihāraniddesavaṇṇanā, pakiṇṇakakathāvaṇṇanā, para. 10