Перевод "vipassanā"

Автор Ассаджи, 08:09 12 октября 2013

« назад - далее »

Ассаджи

Сначала первоисточники.

Из Самадхи сутты:

Tatra bhikkhave yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena yvāyaṃ puggalo lābhī adhipaññā dhammavipassanāya, so upasaṅkamitvā evamassa vacanīyo: kathaṃnu kho āvuso saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbāti? Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti: evaṃ kho āvuso saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbāti.

Тот, кто достиг успокоения ума, но не достиг видения-как-есть явлений с помощью высшей мудрости, должен обратиться к тому, кто достиг видения-как-есть явлений с помощью высшей мудрости ... с вопросом: "Как нужно рассматривать конструкции (санкхара)? Как их нужно исследовать? Как их нужно видеть-как-есть?" Тот должен ответить в соответствии с тем, что он увидел и пережил: "Конструкции нужно рассматривать таким образом ... исследовать таким образом ... видеть-как-есть таким образом".

http://dhamma.ru/canon/an/an4-94.htm

Из Виджджа-бхагия сутты:

Vipassanā bhikkhave bhāvito kamatthamanubhoti? Paññā bhāvīyati. Paññā bhāvitā kamatthamanubhoti? Yā avijjā, sā pahīyati.

К какому результату, монахи, приводит развитое проникновение? Развивается мудрость. К какому результату приводит развитая мудрость? Отбрасывается какое бы то ни было неведение.

http://dhamma.ru/canon/an/an2-29.htm

Из Дхаммасангани:

54. Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye samatho hoti.

55. Katamā tasmiṃ samaye vipassanā hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye vipassanā hoti.

Из Петакопадесы:

Tattha katamā vipassanā? Khandhesu vā dhātūsu vā āyatanesu vā nāmarūpesu vā paṭiccasamuppādesu vā paṭiccasamuppannesu vā dhammesu dukkhesu vā samudayesu vā nirodhe vā magge vā kusalākusalesu vā dhammesu sāvajjaanavajjesu vā kaṇhasukkesu vā sevitabbaasevitabbesu vā so yathābhūtaṃ vicayo pavicayo vīmaṃsā paravīmaṃsā gāhanā aggāhanā pariggāhanā cittena paricitanā tulanā upaparikkhā ñāṇaṃ vijjā vā cakkhu buddhi medhā paññā obhāso āloko ābhā pabhā khaggo nārāco [nārajjo (pī. ka.)] dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ, ayaṃ vipassanā. Tenesā vipassanā iti vuccati vividhā vā esā vipassanāti, tasmā esā vipassanāti vuccati. Dvidhā cesā hi vipassanā dhammavipassanāti vuccati, dvidhā imāya passati subhañca asubhañca kaṇhañca sukkañca sevitabbañca asevitabbañca kammañca vipākañca bandhañca vimokkhañca ācayañca apacayañca pavattiñca nivattiñca saṃkilesañca vodānañca, evaṃ vipassanāti vuccati. Atha vā viiti upasaggo passanāti attho tasmā vipassanāti vuccate, ayaṃ vipassanā.

Из Неттивибхавини:

Samatho ācariyena vibhatto, amhehi ca ñāto, ''katamā vipassanā''ti pucchitabbattā vipassanaṃ vibhajituṃ ''tattha yā vīmaṃsā''tiādi vuttaṃ. Atha vā kāmānaṃ assādādayo yadā jānāti, tadā samatho bhavatīti vutto, ''tasmiṃ samathe bhavamāne sati katamā bhavatī''ti pucchitabbattā ''tattha yā vīmaṃsā''tiādi vuttaṃ. Tattha tatthāti tasmiṃ samathe bhavamāne sati assādādīnaṃ aniccādivīmaṃsā upaparikkhā paññā bhavati, ayaṃ vīmaṃsā upaparikkhā paññā visesena passanato vipassanā nāma. Atha vā tividhassa taṇhāmūlakassa pamādassa sampaṭivedhena rakkhaṇā paṭisaṃharaṇā, ayaṃ samathoti ācariyena vutto, ''katamā vipassanā''ti pucchitabbattā ''tattha yā vīmaṃsā''tiādi vuttaṃ. Tattha tatthāti tasmiṃ yathāvutte samathe sati yathāvuttassa pamādassa aniccādivasena yā vīmaṃsā upaparikkhā paññā uppannā, ayaṃ vīmaṃsā upaparikkhā paññā visesena passanato vipassanā nāma. Vīmaṃsāva dubbalā, upaparikkhā balavatīti viseso.

Ассаджи

Из "Вопросов Милинды" в переводе Парибка:

Прозрение — мудрость, функционирующая в паре со «спокойствием» на основе предварительного йогического освоения. Термин используется контекстуально для указания на процессы, подводящие к «прохождению арийской стезей».

Ассаджи

Я бы сказал двумя словами: "способность рассмотрения" (ви + дассана).