Этот текст также рассматривается в учебнике Гейра, и в основном совпадает с предыдущим.
4. adantavaggo
Глава о неукрощенном
31. ``नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अदन्तं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, अदन्तं महतो अनत्थाय sa.mvattatii''ti. पठमं.
Монахи, я не знаю другого явления, которое приносит такой большой вред, как неукрощенный ум. Неукрощенный ум приносит большой вред.
आदन्त - неукрощенный, необузданный
32. ``नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं दन्तं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, दन्तं महतो अत्थाय sa.mvattatii''ti. दुतियं.
Монахи, я не знаю другого явления, которое приносит такую большую пользу, как укрощенный ум. Укрощенный ум приносит большой вред.
दन्त - укрощенный, обузданный, усмиренный
33. ``नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अगुत्तं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, अगुत्तं महतो अनत्थाय sa.mvattatii''ti. ततियं.
Монахи, я не знаю другого явления, которое приносит такой большой вред, как неохраняемый ум. Неохраняемый ум приносит большой вред.
आगुत्त - не охраняемый, лишенный надзора.
34. ``नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं गुत्तं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, गुत्तं महतो अत्थाय sa.mvattatii''ti. चतुत्थं.
Монахи, я не знаю другого явления, которое приносит такую большую пользу, как охраняемый ум. Охраняемый ум приносит большую пользу.
गुत्त - охраняемый, под наблюдением.
35. ``नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अरक्खितं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, अरक्खितं महतो अनत्थाय sa.mvattatii''ti. पञ्चमं.
Монахи, я не знаю другого явления, которое приносит такой большой вред, как необерегаемый ум. Необерегаемый ум приносит большой вред.
आरक्खित - не защищаемый, не сберегаемый
36. ``नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं रक्खितं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, रक्खितं महतो अत्थाय sa.mvattatii''ti. छट्ठं.
Монахи, я не знаю другого явления, которое приносит такую большую пользу, как оберегаемый ум. Оберегаемый ум приносит большую пользу.
रक्खित - защищаемый, сберегаемый, оберегаемый
37. ``नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं असंवुतं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, असंवुतं महतो अनत्थाय sa.mvattatii''ti. सत्तमं.
Монахи, я не знаю другого явления, которое приносит такой большой вред, как несдержанный ум. Несдержанный ум приносит большой вред.
असंवुत – несдержанный, неуправляемый
38. ``नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं संवुतं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, संवुतं महतो अत्थाय sa.mvattatii''ti. अट्ठमं.
Монахи, я не знаю другого явления, которое приносит такую большую пользу, как сдержанный ум. Сдержанный ум приносит большую пользу.
संवुत – сдержанный, управляемый
39. ``नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अदन्तं अगुत्तं अरक्खितं असंवुतं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं. चित्तं, भिक्खवे, अदन्तं अगुत्तं अरक्खितं असंवुतं महतो अनत्थाय sa.mvattatii''ti. नवमं.
Монахи, я не знаю другого явления, которое приносит такой большой вред, как неукрощенный, неохраняемый, необерегаемый и несдержанный ум. Неукрощенный, неохраняемый, необерегаемый и несдержанный ум приносит большой вред.
40. ``नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं दन्तं गुत्तं रक्खितं संवुतं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं . चित्तं, भिक्खवे, दन्तं गुत्तं रक्खितं संवुतं महतो अत्थाय sa.mvattatii''ti. दसमं.
Монахи, я не знаю другого явления, которое приносит такую большую пользу, как укрощенный, охраняемый, оберегаемый и сдержанный ум. Укрощенный, охраняемый, оберегаемый и сдержанный ум приносит большую пользу.
adantavaggo catuttho.
Глава о неукрощенном четвертая.