CPD - a-dassavi(n), mfn. (cf. dassāvi(n)), who does not see, not conversing with (gen.)
Критический словарь - самый надежный из вышеприведенных источников, и в нем приводится объяснение adassāvī как "не видит, не общается с (кем-либо)".
Bhikkhu Bodhi, Maurice O'Connell Walshe и Thanissaro Bhikkhu переводят как “who has regard for the noble ones”.
Популярность того или иного варианта перевода еще не доказывает его достоверность. В англоязычных переводах устоялось много ошибок, взятых в основном из словаря Рис-Девидса. Я не нахожу особых подтверждений варианта "has regard for". Рис-Девидс, видимо, обратил внимание на вспомогательные фразы с "sādhukārī" в Дхаммасангани-Аттхакатхе 350, на которую он ссылается в словарной статье, и которую приводит в английском переводе Бхиккху Бодхи:
Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So cakkhunā adassāvī ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti, tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino.
Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi – ‘ariyā nāma bhante kīdisā’ti? Thero āha – ‘idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā saha carantopi neva ariye jānāti, evaṃdujjānāvuso, ariyā’ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ ‘dassanaṃ’, ñāṇadassanameva ‘dassanaṃ’. Yathāha – ‘‘kiṃ te vakkali iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi, ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto, ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā, ‘ariyānaṃ adassāvī’ti veditabbo.
И dassāvī употребляется здесь, в тройке со словами kovido и suvinīto, которые явно поддерживают значение этого слова «видящий [интеллектом], понимающий».
В Тхеригатха-Аттхакатхе приводится как парраллель известное высказывание Будды: "Кто видит Дхамму, тот видит меня",
http://www.accesstoinsight.org/tipitaka/sn/sn22/sn22.087x.wlsh.htmlи объясняется, что имеется в виду видение "тела Дхаммы", а не физического тела.
Diṭṭho hi me so bhagavāti hi-saddo hetuattho. Yasmā so bhagavā dhammakāyo sammāsambuddho attanā adhigataariyadhammadassanena diṭṭho, tasmā antimoyaṃ samussayoti yojanā. Ariyadhammadassanena hi buddhā bhagavanto aññe ca ariyā diṭṭhā nāma honti, na rūpakāyadassanamattena. Yathāha – ‘‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87) ca ‘‘sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī’’ti (ma. ni. 1.20; saṃ. ni. 3.1) ca ādi.
Так что здесь, судя по всему, имеется в виду не прямой, а переносный смысл "видения".
В других контекстах это слово означает постижение, понимание.
Cложное слово "bhaya-dassāvī" означает "видит (понимает) опасность (в чем-либо)".
"Видит опасность в малейших проступках" -
‘‘Aṇumattesu vajjesu bhayadassāvī’’ti tattha katame aṇumattā vajjā? Yāni tāni vajjāni appamattakāni oramattakāni lahusāni lahusammatāni saṃyamakaraṇīyāni saṃvarakaraṇīyāni cittuppādakaraṇīyāni manasikārapaṭibaddhāni – ime vuccanti ‘‘aṇumattā vajjā’’. Iti imesu aṇumattesu vajjesu vajjadassāvī ca hoti bhayadassāvī ca ādīnavadassāvī ca nissaraṇadassāvī ca. Tena vuccati ‘‘aṇumattesu vajjesu bhayadassāvī’’ti.
Вибханга 247
Отсюда перевод "понимает".