dharati, dadāti, dahati

Автор Bahupada, 16:08 04 декабря 2015

« назад - далее »

Bahupada

Признаюсь, я иногда путаюсь среди слов, родственных вынесенным в заглавие темы. Чтобы внести ясность, приведу небольшой список.

dharati (*dhrē / dhṛ) - adhicca, ādhāra, uddhacca/uddharati, upādi/saupādisesa/anupādisesa, dhamma, dharaṇa, dhata, dhiti и т.п.

dadāti (*dō(w) / dā) - dāna, ādāti/ādāna, upādāya/upādā, upādāna, upādi, ādiyati/samādiyati, atta, ādāya/ādā и т.п.

dahati(*dhē / dhā) - ādahati, samādahati, anusandahati, anusandhi/sandhi, apanidahati, apidahati, āhita/samāhita, upadahati/upadhāna, upadhi, upanidhāya, panidahati/paṇidhāya/paṇidhi, nidahati/nidhi/sannidhi, padahati/padhāna, paṇihita/appaṇihita.